MP Board Class 9th Sanskrit व्याकरण पर्यायवाचीशब्दपरिचयः
MP Board Class 9th Sanskrit व्याकरण पर्यायवाचीशब्दपरिचयः शब्द पर्यायवाची शब्दः आकाशः नभः, गगनम्, व्योयम्, अन्तरिक्षम, अम्बरम्, खम्। राजा भूपतिः, नृपः, अधिपतिः, नरेशः, नृपतिः। वायुः अनिलः, समीरः, वातः, पवनः, मारुतः, गन्धवहः। सूर्यः रविः, दिनकरः, भानुः, दिवाकरः, दिनेशः। कमलम् पंकजम्, नीरजम्, अम्बुजम्, सरोजम्, सरोरुहम्। गंगा भागीरथी, मन्दाकिनी, देवनदी, सुरनदी। पर्वतः गिरीः, अचलः, भूधरः, शैलः, महीध्र, नगः। अग्निः … Read more