MP Board Class 10th Sanskrit Book Solutions दूर्वा

MP Board Class 10th Sanskrit Solutions Guide Pdf Free Download संस्कृत दूर्वा are part of MP Board Class 10th Solutions. Here we have given Madhya Pradesh Syllabus MP Board Durva Sanskrit Book Class 10 Solutions Pdf.

Students can also download MP Board 10th Model Papers to help you to revise the complete Syllabus and score more marks in your examinations.

MP Board Class 10 Science Solutions

MP Board Class 10th Sanskrit Book Solutions Durva

Durva Sanskrit Book Class 10 Solutions

MP Board Class 10th Sanskrit व्याकरणखण्डः

MP Board Class 10th Sanskrit Syllabus

‘क’ खण्डः (अपठितअवबोधनम्)
(सरल-गद्यांश-आधारितं कार्य-गद्यांशद्वयम्)

1. 40-50 शब्दपरिमितः गद्यांशः (एकसरलगद्यांशः)

  • एकपदेन पूर्णवाक्येन च प्रश्नोत्तारिण।
  • भाषिक-कार्यम्।

2. 80-130 शब्दपरिमितः गद्यांशः (एकसरलगद्यांशः) (सरलकथा-घटनावर्णनं वा)

  • एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि।
  • समुचितशीर्षकप्रदानम्।
  • व्युत्क्रमेण कथालेखनमपि।

भाषिक-कार्यम्

  • वाक्ये क्रियापदचयनम्।
  • विशेषण-विशेष्य-अन्टितिः।
  • अनुच्छेदे प्रदत्तानां पर्याय-विलोमपदचयनम्।
  • विशेषाः विशेष्य, कर्ता-क्रिया, अन्विति, पर्यायवाचिनः विलोमशब्दाः संज्ञास्थाने, सर्वनाम-प्रयोगः।
  • कर्तृक्रिया अन्वितिः।
  • संज्ञास्थाने सर्वनामप्रयोग अथवा सर्वनामस्थाने संज्ञाप्रयोगः।

‘ख’ खण्डः (अनुप्रयुक्तव्याकरणम्)
(प्रस्तावितपाठ्यपुस्तकाधारितम्)

  1. सङ्केताधारितम् आनौपचारिकपत्रम्।
  2. सङ्केताधारितं संवादलेखनम्।
  3. चित्राधारितं वर्णनम्।

‘ग’ खण्डः (अनुप्रयुक्तव्याकरणम्)
(प्रस्तावितपाठ्यपुस्तकाधारितम्)

1. संधिकार्यम

  • स्वरसन्धिः – दीर्घः, गुणः, वृद्धिः, यण, अयादि, पूर्वरूपम्।
  • व्यञ्जनसन्धिः – परसवर्णः, छत्वः, तुक्, आगमः, अनुस्वरः, वर्गीयप्रथमाक्षराणां तृतीयवणे परिवर्तनम्, प्रथमवर्णस्य पञ्चं वर्णे परिवर्तनम्।
  • विसर्गसन्धिः – विसर्गस्य उत्वं. रत्वं, लोपः विसर्गस्थाने स, श।

2. समास: (वाक्येषु समस्तपदानां विग्रहः विग्रहपदानां च समासः)

  • तत्पुरुषः (विभक्तिः नन्, उपपदः)।
  • कर्मधारयः (विशेषणम्-विशेष्यम्, उपमान-उपमेयम्)।
  • द्विग:
  • द्वन्द्वः (इतरेतर, समाहारः एकशेषः)।
  • बहुव्रीहिः (समानाधिकरणम्)
  • अव्ययीभावः (अनु, उप, स, निर, प्रति, यथा।)

3. कारकाणां प्रयोगः (सोदाहरणम्)।

4. प्रत्ययाः अधोलिखितप्रत्यययोगैः वाक्यसंयोजनं रिक्तस्थानपूर्तिः।

  • कृदन्ताः – तव्यत्, अनीयर्, शतृ, शानच्, क्त, क्तवतु, क्त्वा, ल्यप्, तुमुन्, क्तिन्।
  • तद्धिता – मतुप, इन्, ठक्, त्व, त्रल्।
  • स्त्रीप्रत्ययाः – टाप, डीए, ङीप्, ङीन्।

5. अन्यपदानि (कथयाम् अनुच्छेदे संवादे वा अव्यानां प्रयोगः)।
अपि, इस, मा, इतस्ततः, यत्-तत्, अत्र-तत्र-तत्र, यदा-कदा, यथा-तथा, यावत्-तावत्, शनै।

6. घाटिका-चित्र- अङ्गानां स्थाने समयनेखम् (सामान्य, संपाद, मार्थ, पादोन)

7. सङ्ख्या एकतः पञ्चपर्यन्तं वाक्यप्रयोगः, एकतः शत्पर्यन्तम् सङ्ख्याज्ञानम्।

8. वचन-लिङ्ग-पुरुष-लकार-दृष्टया संशोधनम्।

9. उपपदविभक्तिनां प्रयोगः।

  • द्वितीय: अभितः, परितः, उभयतः, समया, निकषा, प्रति, धिक्, विना।
  • तृतीया: विना, अलम्, सह, हीनः।
  • चतुर्थी: नमः, स्वस्ति, स्वाहा, स्वधा, अलम्, रुच, दा, क्रुध, स्पृह, असूय।

10. प्रादयः द्वाविंशतिः उपसर्गाः।

11. शब्दरूपाणि

  • अजन्त: राम, रमा, कवि, साधु, पितृ।
  • हलन्त: नामन्, भवत्, राजन्।
  • सर्वनाम: अस्मद्, युष्मद्, तत्, एतत्, किम्, लिङ्ग त्रये।

12. धातुरूपाणि

  • पञ्चलकाराः लट्, लोट्, लङ्, विधिलिङ्, लुट च।
  • भ्वादिगणीयः (प्रथमगणः) धातवः।
  • परस्मैपदी-भू (भव), गम् (गच्छ्), दृश् (पश्य), पच्, पा (पिब्)।
  • आत्मनेपदी-लभ, सेव्, वृध, वृत्।
  • उभयपदी-नी, ह, याच्।

‘घ’ खण्डः (पठितअवबोधनम्)

1. पठित-सामग्रीम् आधृत्य अवबोधनकार्यम्

  • गद्यांशः
  • पद्यांशः
  • नाट्यांशः
  • प्रति-अंशम् आधारितम् अवबोधनकार्यम् (एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, रिवतस्थानपूर्तिः)।
  • भाषिक-कार्यम्।
    (अ) वाक्ये क्रियापदचयनम्।
    (ब) कर्तृक्रिया-अन्वितिः
    (स) विशेषण-विशेष्य-अन्वितिः।
    (द) संज्ञास्थाने सर्वनाम-प्रयोगः अथवा सर्वनाम स्थाने संज्ञाप्रयोगः।
    (ङ) अनुच्छेदे प्रदत्तानां पर्याय-विलोम-पदचयनम्।

2. भावावबोधनम् (अंशद्वयम्)
(रिक्तस्थानपूर्ति द्वारा, विकल्पचयनेन, शुद्ध-अशुद्धमाध्येन, सूक्तिमाध्यमे च)।
3. अन्वये रिक्तस्थानपूर्तिः।
4. प्रश्ननिर्माणम्
5. क्रमरहित कथाक्रमसंयोजनं कथापूर्तिः वा।
6. सन्दर्भशब्दानां प्रयोगः शब्दार्थ-मेलनम् च (उत्तराणि केवलं संस्कतेन लेखितव्यानि)।

उद्देश्यः अंक कालखण्डाः
ज्ञानम् 35 65
अवबोधः 50 90
अनुप्रयोगकौशलञ्च 15 25
योगः 100 170

We hope the given MP Board Class 10th Sanskrit Solutions Guide Pdf Free Download संस्कृत दूर्वा will help you. If you have any query regarding Madhya Pradesh Syllabus MP Board Class 10th Sanskrit Book Solutions Durva Pdf, drop a comment below and we will get back to you at the earliest.